A 456-42 Rāmapūjāpaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 456/42
Title: Rāmapūjāpaddhati
Dimensions: 26 x 11.1 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/630
Remarks:
Reel No. A 456-42 Inventory No. 57082
Title Rāmapūjāpaddhati
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 26.0 x 11.1 cm
Folios 37
Lines per Folio 9
Foliation figures in both margins on the verso, in the left under the abbreviation rā.pū.pa and in the right under the word śrīrāmaḥ
Place of Deposit NAK
Accession No. 1/630
Manuscript Features
Excerpts
Beginning
vibhāgaṃ tu kathayāmi tavānaghe |
bhāgā daśasuvarṇasya rajatasya ca ṣoḍaśa |
tāmrasya ravibhāgena pīṭhaṃ kuryān maheśvari |
tasmi[n] pīṭhe tu nirmāṇaṃ pūjācakrasya kārayet |
śāṃtidaṃ puṣṭidaṃ proktaṃ sarvaśatrunivarhaṇaṃ |
āyur ārogyajanakaṃ kāṃtidaṃ puṣṭidaṃ mataṃ || ||
taṃtrarāje || ||
sīsakāṃsyādiṣu punaḥ pūrvvoktaviparitakṛt |
pulakāyāṃ paṭe bhittau sthāpayen na kadācana |
viśeṣavidhyabhāvena likhed ity arthaḥ |
sthāpanaṃ yadi mohena lobhenājñā tato pi vā |
kulaṃ cittaṃ ca sapadaṃ nirmūlaṃ yāti sarvathā || ||
kulamūlāvatāre || ||
agnir aṃgulavistāraṃ prāk+tyadakṣiṇottaraṃ |
yatnapramāṇakarttavyaṃ arcāpīṭhamanoharaṃ || (fol. 32r1–7)
End
yāmale || ||
tapinī tāpinī dhūmrāvarīcijvaṃlinī ruciḥ |
suṣumṇā bhogadā viśvā vodhinī dhāriṇī kṣamā |
evaṃ dvādaśadhā pūjyā raver arthapradāḥ kalāḥ || ||
sārasaṃ grahe || ||
tataḥ sudhāmayais toyair mūlānte mātṛkāṃ paṭhet |
vilomāṃ pūjayet tasmin pūjako manunā ʼ (fol. 37v7–9)
Colophon
(fol. )
Microfilm Details
Reel No. A 456/42
Date of Filming 07-12-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 28-12-2009
Bibliography