A 456-42 Rāmapūjāpaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 456/42
Title: Rāmapūjāpaddhati
Dimensions: 26 x 11.1 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/630
Remarks:


Reel No. A 456-42 Inventory No. 57082

Title Rāmapūjāpaddhati

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.0 x 11.1 cm

Folios 37

Lines per Folio 9

Foliation figures in both margins on the verso, in the left under the abbreviation rā.pū.pa and in the right under the word śrīrāmaḥ

Place of Deposit NAK

Accession No. 1/630

Manuscript Features

Excerpts

Beginning

vibhāgaṃ tu kathayāmi tavānaghe |

bhāgā daśasuvarṇasya rajatasya ca ṣoḍaśa |

tāmrasya ravibhāgena pīṭhaṃ kuryān maheśvari |

tasmi[n] pīṭhe tu nirmāṇaṃ pūjācakrasya kārayet |

śāṃtidaṃ puṣṭidaṃ proktaṃ sarvaśatrunivarhaṇaṃ |

āyur ārogyajanakaṃ kāṃtidaṃ puṣṭidaṃ mataṃ || ||

taṃtrarāje || ||

sīsakāṃsyādiṣu punaḥ pūrvvoktaviparitakṛt |

pulakāyāṃ paṭe bhittau sthāpayen na kadācana |

viśeṣavidhyabhāvena likhed ity arthaḥ |

sthāpanaṃ yadi mohena lobhenājñā tato pi vā |

kulaṃ cittaṃ ca sapadaṃ nirmūlaṃ yāti sarvathā || ||

kulamūlāvatāre || ||

agnir aṃgulavistāraṃ prāk+tyadakṣiṇottaraṃ |

yatnapramāṇakarttavyaṃ arcāpīṭhamanoharaṃ || (fol. 32r1–7)

End

yāmale || ||

tapinī tāpinī dhūmrāvarīcijvaṃlinī ruciḥ |

suṣumṇā bhogadā viśvā vodhinī dhāriṇī kṣamā |

evaṃ dvādaśadhā pūjyā raver arthapradāḥ kalāḥ || ||

sārasaṃ grahe || ||

tataḥ sudhāmayais toyair mūlānte mātṛkāṃ paṭhet |

vilomāṃ pūjayet tasmin pūjako manunā ʼ (fol. 37v7–9)

Colophon

 (fol. )

Microfilm Details

Reel No. A 456/42

Date of Filming 07-12-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 28-12-2009

Bibliography